Declension table of ?jahoḍuṣī

Deva

FeminineSingularDualPlural
Nominativejahoḍuṣī jahoḍuṣyau jahoḍuṣyaḥ
Vocativejahoḍuṣi jahoḍuṣyau jahoḍuṣyaḥ
Accusativejahoḍuṣīm jahoḍuṣyau jahoḍuṣīḥ
Instrumentaljahoḍuṣyā jahoḍuṣībhyām jahoḍuṣībhiḥ
Dativejahoḍuṣyai jahoḍuṣībhyām jahoḍuṣībhyaḥ
Ablativejahoḍuṣyāḥ jahoḍuṣībhyām jahoḍuṣībhyaḥ
Genitivejahoḍuṣyāḥ jahoḍuṣyoḥ jahoḍuṣīṇām
Locativejahoḍuṣyām jahoḍuṣyoḥ jahoḍuṣīṣu

Compound jahoḍuṣi - jahoḍuṣī -

Adverb -jahoḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria