Declension table of ?hoḍya

Deva

MasculineSingularDualPlural
Nominativehoḍyaḥ hoḍyau hoḍyāḥ
Vocativehoḍya hoḍyau hoḍyāḥ
Accusativehoḍyam hoḍyau hoḍyān
Instrumentalhoḍyena hoḍyābhyām hoḍyaiḥ hoḍyebhiḥ
Dativehoḍyāya hoḍyābhyām hoḍyebhyaḥ
Ablativehoḍyāt hoḍyābhyām hoḍyebhyaḥ
Genitivehoḍyasya hoḍyayoḥ hoḍyānām
Locativehoḍye hoḍyayoḥ hoḍyeṣu

Compound hoḍya -

Adverb -hoḍyam -hoḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria