Declension table of ?hoṭṭavat

Deva

NeuterSingularDualPlural
Nominativehoṭṭavat hoṭṭavantī hoṭṭavatī hoṭṭavanti
Vocativehoṭṭavat hoṭṭavantī hoṭṭavatī hoṭṭavanti
Accusativehoṭṭavat hoṭṭavantī hoṭṭavatī hoṭṭavanti
Instrumentalhoṭṭavatā hoṭṭavadbhyām hoṭṭavadbhiḥ
Dativehoṭṭavate hoṭṭavadbhyām hoṭṭavadbhyaḥ
Ablativehoṭṭavataḥ hoṭṭavadbhyām hoṭṭavadbhyaḥ
Genitivehoṭṭavataḥ hoṭṭavatoḥ hoṭṭavatām
Locativehoṭṭavati hoṭṭavatoḥ hoṭṭavatsu

Adverb -hoṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria