Declension table of ?jahoḍāna

Deva

NeuterSingularDualPlural
Nominativejahoḍānam jahoḍāne jahoḍānāni
Vocativejahoḍāna jahoḍāne jahoḍānāni
Accusativejahoḍānam jahoḍāne jahoḍānāni
Instrumentaljahoḍānena jahoḍānābhyām jahoḍānaiḥ
Dativejahoḍānāya jahoḍānābhyām jahoḍānebhyaḥ
Ablativejahoḍānāt jahoḍānābhyām jahoḍānebhyaḥ
Genitivejahoḍānasya jahoḍānayoḥ jahoḍānānām
Locativejahoḍāne jahoḍānayoḥ jahoḍāneṣu

Compound jahoḍāna -

Adverb -jahoḍānam -jahoḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria