Declension table of ?hoḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehoḍiṣyamāṇā hoḍiṣyamāṇe hoḍiṣyamāṇāḥ
Vocativehoḍiṣyamāṇe hoḍiṣyamāṇe hoḍiṣyamāṇāḥ
Accusativehoḍiṣyamāṇām hoḍiṣyamāṇe hoḍiṣyamāṇāḥ
Instrumentalhoḍiṣyamāṇayā hoḍiṣyamāṇābhyām hoḍiṣyamāṇābhiḥ
Dativehoḍiṣyamāṇāyai hoḍiṣyamāṇābhyām hoḍiṣyamāṇābhyaḥ
Ablativehoḍiṣyamāṇāyāḥ hoḍiṣyamāṇābhyām hoḍiṣyamāṇābhyaḥ
Genitivehoḍiṣyamāṇāyāḥ hoḍiṣyamāṇayoḥ hoḍiṣyamāṇānām
Locativehoḍiṣyamāṇāyām hoḍiṣyamāṇayoḥ hoḍiṣyamāṇāsu

Adverb -hoḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria