Declension table of ?hoḍanīya

Deva

MasculineSingularDualPlural
Nominativehoḍanīyaḥ hoḍanīyau hoḍanīyāḥ
Vocativehoḍanīya hoḍanīyau hoḍanīyāḥ
Accusativehoḍanīyam hoḍanīyau hoḍanīyān
Instrumentalhoḍanīyena hoḍanīyābhyām hoḍanīyaiḥ hoḍanīyebhiḥ
Dativehoḍanīyāya hoḍanīyābhyām hoḍanīyebhyaḥ
Ablativehoḍanīyāt hoḍanīyābhyām hoḍanīyebhyaḥ
Genitivehoḍanīyasya hoḍanīyayoḥ hoḍanīyānām
Locativehoḍanīye hoḍanīyayoḥ hoḍanīyeṣu

Compound hoḍanīya -

Adverb -hoḍanīyam -hoḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria