Declension table of ?hoḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehoḍiṣyamāṇaḥ hoḍiṣyamāṇau hoḍiṣyamāṇāḥ
Vocativehoḍiṣyamāṇa hoḍiṣyamāṇau hoḍiṣyamāṇāḥ
Accusativehoḍiṣyamāṇam hoḍiṣyamāṇau hoḍiṣyamāṇān
Instrumentalhoḍiṣyamāṇena hoḍiṣyamāṇābhyām hoḍiṣyamāṇaiḥ hoḍiṣyamāṇebhiḥ
Dativehoḍiṣyamāṇāya hoḍiṣyamāṇābhyām hoḍiṣyamāṇebhyaḥ
Ablativehoḍiṣyamāṇāt hoḍiṣyamāṇābhyām hoḍiṣyamāṇebhyaḥ
Genitivehoḍiṣyamāṇasya hoḍiṣyamāṇayoḥ hoḍiṣyamāṇānām
Locativehoḍiṣyamāṇe hoḍiṣyamāṇayoḥ hoḍiṣyamāṇeṣu

Compound hoḍiṣyamāṇa -

Adverb -hoḍiṣyamāṇam -hoḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria