Conjugation tables of ?garv
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
garvāmi
garvāvaḥ
garvāmaḥ
Second
garvasi
garvathaḥ
garvatha
Third
garvati
garvataḥ
garvanti
Middle
Singular
Dual
Plural
First
garve
garvāvahe
garvāmahe
Second
garvase
garvethe
garvadhve
Third
garvate
garvete
garvante
Passive
Singular
Dual
Plural
First
garvye
garvyāvahe
garvyāmahe
Second
garvyase
garvyethe
garvyadhve
Third
garvyate
garvyete
garvyante
Imperfect
Active
Singular
Dual
Plural
First
agarvam
agarvāva
agarvāma
Second
agarvaḥ
agarvatam
agarvata
Third
agarvat
agarvatām
agarvan
Middle
Singular
Dual
Plural
First
agarve
agarvāvahi
agarvāmahi
Second
agarvathāḥ
agarvethām
agarvadhvam
Third
agarvata
agarvetām
agarvanta
Passive
Singular
Dual
Plural
First
agarvye
agarvyāvahi
agarvyāmahi
Second
agarvyathāḥ
agarvyethām
agarvyadhvam
Third
agarvyata
agarvyetām
agarvyanta
Optative
Active
Singular
Dual
Plural
First
garveyam
garveva
garvema
Second
garveḥ
garvetam
garveta
Third
garvet
garvetām
garveyuḥ
Middle
Singular
Dual
Plural
First
garveya
garvevahi
garvemahi
Second
garvethāḥ
garveyāthām
garvedhvam
Third
garveta
garveyātām
garveran
Passive
Singular
Dual
Plural
First
garvyeya
garvyevahi
garvyemahi
Second
garvyethāḥ
garvyeyāthām
garvyedhvam
Third
garvyeta
garvyeyātām
garvyeran
Imperative
Active
Singular
Dual
Plural
First
garvāṇi
garvāva
garvāma
Second
garva
garvatam
garvata
Third
garvatu
garvatām
garvantu
Middle
Singular
Dual
Plural
First
garvai
garvāvahai
garvāmahai
Second
garvasva
garvethām
garvadhvam
Third
garvatām
garvetām
garvantām
Passive
Singular
Dual
Plural
First
garvyai
garvyāvahai
garvyāmahai
Second
garvyasva
garvyethām
garvyadhvam
Third
garvyatām
garvyetām
garvyantām
Future
Active
Singular
Dual
Plural
First
garviṣyāmi
garviṣyāvaḥ
garviṣyāmaḥ
Second
garviṣyasi
garviṣyathaḥ
garviṣyatha
Third
garviṣyati
garviṣyataḥ
garviṣyanti
Middle
Singular
Dual
Plural
First
garviṣye
garviṣyāvahe
garviṣyāmahe
Second
garviṣyase
garviṣyethe
garviṣyadhve
Third
garviṣyate
garviṣyete
garviṣyante
Future2
Active
Singular
Dual
Plural
First
garvitāsmi
garvitāsvaḥ
garvitāsmaḥ
Second
garvitāsi
garvitāsthaḥ
garvitāstha
Third
garvitā
garvitārau
garvitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jagarva
jagarviva
jagarvima
Second
jagarvitha
jagarvathuḥ
jagarva
Third
jagarva
jagarvatuḥ
jagarvuḥ
Middle
Singular
Dual
Plural
First
jagarve
jagarvivahe
jagarvimahe
Second
jagarviṣe
jagarvāthe
jagarvidhve
Third
jagarve
jagarvāte
jagarvire
Benedictive
Active
Singular
Dual
Plural
First
garvyāsam
garvyāsva
garvyāsma
Second
garvyāḥ
garvyāstam
garvyāsta
Third
garvyāt
garvyāstām
garvyāsuḥ
Participles
Past Passive Participle
garvita
m.
n.
garvitā
f.
Past Active Participle
garvitavat
m.
n.
garvitavatī
f.
Present Active Participle
garvat
m.
n.
garvantī
f.
Present Middle Participle
garvamāṇa
m.
n.
garvamāṇā
f.
Present Passive Participle
garvyamāṇa
m.
n.
garvyamāṇā
f.
Future Active Participle
garviṣyat
m.
n.
garviṣyantī
f.
Future Middle Participle
garviṣyamāṇa
m.
n.
garviṣyamāṇā
f.
Future Passive Participle
garvitavya
m.
n.
garvitavyā
f.
Future Passive Participle
garvya
m.
n.
garvyā
f.
Future Passive Participle
garvaṇīya
m.
n.
garvaṇīyā
f.
Perfect Active Participle
jagarvvas
m.
n.
jagarvuṣī
f.
Perfect Middle Participle
jagarvāṇa
m.
n.
jagarvāṇā
f.
Indeclinable forms
Infinitive
garvitum
Absolutive
garvitvā
Absolutive
-garvya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025