Conjugation tables of ?garv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgarvāmi garvāvaḥ garvāmaḥ
Secondgarvasi garvathaḥ garvatha
Thirdgarvati garvataḥ garvanti


MiddleSingularDualPlural
Firstgarve garvāvahe garvāmahe
Secondgarvase garvethe garvadhve
Thirdgarvate garvete garvante


PassiveSingularDualPlural
Firstgarvye garvyāvahe garvyāmahe
Secondgarvyase garvyethe garvyadhve
Thirdgarvyate garvyete garvyante


Imperfect

ActiveSingularDualPlural
Firstagarvam agarvāva agarvāma
Secondagarvaḥ agarvatam agarvata
Thirdagarvat agarvatām agarvan


MiddleSingularDualPlural
Firstagarve agarvāvahi agarvāmahi
Secondagarvathāḥ agarvethām agarvadhvam
Thirdagarvata agarvetām agarvanta


PassiveSingularDualPlural
Firstagarvye agarvyāvahi agarvyāmahi
Secondagarvyathāḥ agarvyethām agarvyadhvam
Thirdagarvyata agarvyetām agarvyanta


Optative

ActiveSingularDualPlural
Firstgarveyam garveva garvema
Secondgarveḥ garvetam garveta
Thirdgarvet garvetām garveyuḥ


MiddleSingularDualPlural
Firstgarveya garvevahi garvemahi
Secondgarvethāḥ garveyāthām garvedhvam
Thirdgarveta garveyātām garveran


PassiveSingularDualPlural
Firstgarvyeya garvyevahi garvyemahi
Secondgarvyethāḥ garvyeyāthām garvyedhvam
Thirdgarvyeta garvyeyātām garvyeran


Imperative

ActiveSingularDualPlural
Firstgarvāṇi garvāva garvāma
Secondgarva garvatam garvata
Thirdgarvatu garvatām garvantu


MiddleSingularDualPlural
Firstgarvai garvāvahai garvāmahai
Secondgarvasva garvethām garvadhvam
Thirdgarvatām garvetām garvantām


PassiveSingularDualPlural
Firstgarvyai garvyāvahai garvyāmahai
Secondgarvyasva garvyethām garvyadhvam
Thirdgarvyatām garvyetām garvyantām


Future

ActiveSingularDualPlural
Firstgarviṣyāmi garviṣyāvaḥ garviṣyāmaḥ
Secondgarviṣyasi garviṣyathaḥ garviṣyatha
Thirdgarviṣyati garviṣyataḥ garviṣyanti


MiddleSingularDualPlural
Firstgarviṣye garviṣyāvahe garviṣyāmahe
Secondgarviṣyase garviṣyethe garviṣyadhve
Thirdgarviṣyate garviṣyete garviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgarvitāsmi garvitāsvaḥ garvitāsmaḥ
Secondgarvitāsi garvitāsthaḥ garvitāstha
Thirdgarvitā garvitārau garvitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagarva jagarviva jagarvima
Secondjagarvitha jagarvathuḥ jagarva
Thirdjagarva jagarvatuḥ jagarvuḥ


MiddleSingularDualPlural
Firstjagarve jagarvivahe jagarvimahe
Secondjagarviṣe jagarvāthe jagarvidhve
Thirdjagarve jagarvāte jagarvire


Benedictive

ActiveSingularDualPlural
Firstgarvyāsam garvyāsva garvyāsma
Secondgarvyāḥ garvyāstam garvyāsta
Thirdgarvyāt garvyāstām garvyāsuḥ

Participles

Past Passive Participle
garvita m. n. garvitā f.

Past Active Participle
garvitavat m. n. garvitavatī f.

Present Active Participle
garvat m. n. garvantī f.

Present Middle Participle
garvamāṇa m. n. garvamāṇā f.

Present Passive Participle
garvyamāṇa m. n. garvyamāṇā f.

Future Active Participle
garviṣyat m. n. garviṣyantī f.

Future Middle Participle
garviṣyamāṇa m. n. garviṣyamāṇā f.

Future Passive Participle
garvitavya m. n. garvitavyā f.

Future Passive Participle
garvya m. n. garvyā f.

Future Passive Participle
garvaṇīya m. n. garvaṇīyā f.

Perfect Active Participle
jagarvvas m. n. jagarvuṣī f.

Perfect Middle Participle
jagarvāṇa m. n. jagarvāṇā f.

Indeclinable forms

Infinitive
garvitum

Absolutive
garvitvā

Absolutive
-garvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria