Declension table of ?garvamāṇa

Deva

MasculineSingularDualPlural
Nominativegarvamāṇaḥ garvamāṇau garvamāṇāḥ
Vocativegarvamāṇa garvamāṇau garvamāṇāḥ
Accusativegarvamāṇam garvamāṇau garvamāṇān
Instrumentalgarvamāṇena garvamāṇābhyām garvamāṇaiḥ garvamāṇebhiḥ
Dativegarvamāṇāya garvamāṇābhyām garvamāṇebhyaḥ
Ablativegarvamāṇāt garvamāṇābhyām garvamāṇebhyaḥ
Genitivegarvamāṇasya garvamāṇayoḥ garvamāṇānām
Locativegarvamāṇe garvamāṇayoḥ garvamāṇeṣu

Compound garvamāṇa -

Adverb -garvamāṇam -garvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria