Declension table of ?garviṣyat

Deva

NeuterSingularDualPlural
Nominativegarviṣyat garviṣyantī garviṣyatī garviṣyanti
Vocativegarviṣyat garviṣyantī garviṣyatī garviṣyanti
Accusativegarviṣyat garviṣyantī garviṣyatī garviṣyanti
Instrumentalgarviṣyatā garviṣyadbhyām garviṣyadbhiḥ
Dativegarviṣyate garviṣyadbhyām garviṣyadbhyaḥ
Ablativegarviṣyataḥ garviṣyadbhyām garviṣyadbhyaḥ
Genitivegarviṣyataḥ garviṣyatoḥ garviṣyatām
Locativegarviṣyati garviṣyatoḥ garviṣyatsu

Adverb -garviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria