Declension table of ?garviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegarviṣyamāṇaḥ garviṣyamāṇau garviṣyamāṇāḥ
Vocativegarviṣyamāṇa garviṣyamāṇau garviṣyamāṇāḥ
Accusativegarviṣyamāṇam garviṣyamāṇau garviṣyamāṇān
Instrumentalgarviṣyamāṇena garviṣyamāṇābhyām garviṣyamāṇaiḥ garviṣyamāṇebhiḥ
Dativegarviṣyamāṇāya garviṣyamāṇābhyām garviṣyamāṇebhyaḥ
Ablativegarviṣyamāṇāt garviṣyamāṇābhyām garviṣyamāṇebhyaḥ
Genitivegarviṣyamāṇasya garviṣyamāṇayoḥ garviṣyamāṇānām
Locativegarviṣyamāṇe garviṣyamāṇayoḥ garviṣyamāṇeṣu

Compound garviṣyamāṇa -

Adverb -garviṣyamāṇam -garviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria