Declension table of ?jagarvuṣī

Deva

FeminineSingularDualPlural
Nominativejagarvuṣī jagarvuṣyau jagarvuṣyaḥ
Vocativejagarvuṣi jagarvuṣyau jagarvuṣyaḥ
Accusativejagarvuṣīm jagarvuṣyau jagarvuṣīḥ
Instrumentaljagarvuṣyā jagarvuṣībhyām jagarvuṣībhiḥ
Dativejagarvuṣyai jagarvuṣībhyām jagarvuṣībhyaḥ
Ablativejagarvuṣyāḥ jagarvuṣībhyām jagarvuṣībhyaḥ
Genitivejagarvuṣyāḥ jagarvuṣyoḥ jagarvuṣīṇām
Locativejagarvuṣyām jagarvuṣyoḥ jagarvuṣīṣu

Compound jagarvuṣi - jagarvuṣī -

Adverb -jagarvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria