Declension table of ?garvamāṇā

Deva

FeminineSingularDualPlural
Nominativegarvamāṇā garvamāṇe garvamāṇāḥ
Vocativegarvamāṇe garvamāṇe garvamāṇāḥ
Accusativegarvamāṇām garvamāṇe garvamāṇāḥ
Instrumentalgarvamāṇayā garvamāṇābhyām garvamāṇābhiḥ
Dativegarvamāṇāyai garvamāṇābhyām garvamāṇābhyaḥ
Ablativegarvamāṇāyāḥ garvamāṇābhyām garvamāṇābhyaḥ
Genitivegarvamāṇāyāḥ garvamāṇayoḥ garvamāṇānām
Locativegarvamāṇāyām garvamāṇayoḥ garvamāṇāsu

Adverb -garvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria