Declension table of ?garviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarviṣyamāṇam garviṣyamāṇe garviṣyamāṇāni
Vocativegarviṣyamāṇa garviṣyamāṇe garviṣyamāṇāni
Accusativegarviṣyamāṇam garviṣyamāṇe garviṣyamāṇāni
Instrumentalgarviṣyamāṇena garviṣyamāṇābhyām garviṣyamāṇaiḥ
Dativegarviṣyamāṇāya garviṣyamāṇābhyām garviṣyamāṇebhyaḥ
Ablativegarviṣyamāṇāt garviṣyamāṇābhyām garviṣyamāṇebhyaḥ
Genitivegarviṣyamāṇasya garviṣyamāṇayoḥ garviṣyamāṇānām
Locativegarviṣyamāṇe garviṣyamāṇayoḥ garviṣyamāṇeṣu

Compound garviṣyamāṇa -

Adverb -garviṣyamāṇam -garviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria