Declension table of ?garvamāṇa

Deva

NeuterSingularDualPlural
Nominativegarvamāṇam garvamāṇe garvamāṇāni
Vocativegarvamāṇa garvamāṇe garvamāṇāni
Accusativegarvamāṇam garvamāṇe garvamāṇāni
Instrumentalgarvamāṇena garvamāṇābhyām garvamāṇaiḥ
Dativegarvamāṇāya garvamāṇābhyām garvamāṇebhyaḥ
Ablativegarvamāṇāt garvamāṇābhyām garvamāṇebhyaḥ
Genitivegarvamāṇasya garvamāṇayoḥ garvamāṇānām
Locativegarvamāṇe garvamāṇayoḥ garvamāṇeṣu

Compound garvamāṇa -

Adverb -garvamāṇam -garvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria