Declension table of ?garvitavya

Deva

NeuterSingularDualPlural
Nominativegarvitavyam garvitavye garvitavyāni
Vocativegarvitavya garvitavye garvitavyāni
Accusativegarvitavyam garvitavye garvitavyāni
Instrumentalgarvitavyena garvitavyābhyām garvitavyaiḥ
Dativegarvitavyāya garvitavyābhyām garvitavyebhyaḥ
Ablativegarvitavyāt garvitavyābhyām garvitavyebhyaḥ
Genitivegarvitavyasya garvitavyayoḥ garvitavyānām
Locativegarvitavye garvitavyayoḥ garvitavyeṣu

Compound garvitavya -

Adverb -garvitavyam -garvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria