Declension table of ?garviṣyat

Deva

MasculineSingularDualPlural
Nominativegarviṣyan garviṣyantau garviṣyantaḥ
Vocativegarviṣyan garviṣyantau garviṣyantaḥ
Accusativegarviṣyantam garviṣyantau garviṣyataḥ
Instrumentalgarviṣyatā garviṣyadbhyām garviṣyadbhiḥ
Dativegarviṣyate garviṣyadbhyām garviṣyadbhyaḥ
Ablativegarviṣyataḥ garviṣyadbhyām garviṣyadbhyaḥ
Genitivegarviṣyataḥ garviṣyatoḥ garviṣyatām
Locativegarviṣyati garviṣyatoḥ garviṣyatsu

Compound garviṣyat -

Adverb -garviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria