Declension table of ?garvitavya

Deva

MasculineSingularDualPlural
Nominativegarvitavyaḥ garvitavyau garvitavyāḥ
Vocativegarvitavya garvitavyau garvitavyāḥ
Accusativegarvitavyam garvitavyau garvitavyān
Instrumentalgarvitavyena garvitavyābhyām garvitavyaiḥ garvitavyebhiḥ
Dativegarvitavyāya garvitavyābhyām garvitavyebhyaḥ
Ablativegarvitavyāt garvitavyābhyām garvitavyebhyaḥ
Genitivegarvitavyasya garvitavyayoḥ garvitavyānām
Locativegarvitavye garvitavyayoḥ garvitavyeṣu

Compound garvitavya -

Adverb -garvitavyam -garvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria