Declension table of ?garvitavyā

Deva

FeminineSingularDualPlural
Nominativegarvitavyā garvitavye garvitavyāḥ
Vocativegarvitavye garvitavye garvitavyāḥ
Accusativegarvitavyām garvitavye garvitavyāḥ
Instrumentalgarvitavyayā garvitavyābhyām garvitavyābhiḥ
Dativegarvitavyāyai garvitavyābhyām garvitavyābhyaḥ
Ablativegarvitavyāyāḥ garvitavyābhyām garvitavyābhyaḥ
Genitivegarvitavyāyāḥ garvitavyayoḥ garvitavyānām
Locativegarvitavyāyām garvitavyayoḥ garvitavyāsu

Adverb -garvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria