Declension table of ?garvitavat

Deva

MasculineSingularDualPlural
Nominativegarvitavān garvitavantau garvitavantaḥ
Vocativegarvitavan garvitavantau garvitavantaḥ
Accusativegarvitavantam garvitavantau garvitavataḥ
Instrumentalgarvitavatā garvitavadbhyām garvitavadbhiḥ
Dativegarvitavate garvitavadbhyām garvitavadbhyaḥ
Ablativegarvitavataḥ garvitavadbhyām garvitavadbhyaḥ
Genitivegarvitavataḥ garvitavatoḥ garvitavatām
Locativegarvitavati garvitavatoḥ garvitavatsu

Compound garvitavat -

Adverb -garvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria