Conjugation tables of ?gaḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgaḍayāmi gaḍayāvaḥ gaḍayāmaḥ
Secondgaḍayasi gaḍayathaḥ gaḍayatha
Thirdgaḍayati gaḍayataḥ gaḍayanti


MiddleSingularDualPlural
Firstgaḍaye gaḍayāvahe gaḍayāmahe
Secondgaḍayase gaḍayethe gaḍayadhve
Thirdgaḍayate gaḍayete gaḍayante


PassiveSingularDualPlural
Firstgaḍye gaḍyāvahe gaḍyāmahe
Secondgaḍyase gaḍyethe gaḍyadhve
Thirdgaḍyate gaḍyete gaḍyante


Imperfect

ActiveSingularDualPlural
Firstagaḍayam agaḍayāva agaḍayāma
Secondagaḍayaḥ agaḍayatam agaḍayata
Thirdagaḍayat agaḍayatām agaḍayan


MiddleSingularDualPlural
Firstagaḍaye agaḍayāvahi agaḍayāmahi
Secondagaḍayathāḥ agaḍayethām agaḍayadhvam
Thirdagaḍayata agaḍayetām agaḍayanta


PassiveSingularDualPlural
Firstagaḍye agaḍyāvahi agaḍyāmahi
Secondagaḍyathāḥ agaḍyethām agaḍyadhvam
Thirdagaḍyata agaḍyetām agaḍyanta


Optative

ActiveSingularDualPlural
Firstgaḍayeyam gaḍayeva gaḍayema
Secondgaḍayeḥ gaḍayetam gaḍayeta
Thirdgaḍayet gaḍayetām gaḍayeyuḥ


MiddleSingularDualPlural
Firstgaḍayeya gaḍayevahi gaḍayemahi
Secondgaḍayethāḥ gaḍayeyāthām gaḍayedhvam
Thirdgaḍayeta gaḍayeyātām gaḍayeran


PassiveSingularDualPlural
Firstgaḍyeya gaḍyevahi gaḍyemahi
Secondgaḍyethāḥ gaḍyeyāthām gaḍyedhvam
Thirdgaḍyeta gaḍyeyātām gaḍyeran


Imperative

ActiveSingularDualPlural
Firstgaḍayāni gaḍayāva gaḍayāma
Secondgaḍaya gaḍayatam gaḍayata
Thirdgaḍayatu gaḍayatām gaḍayantu


MiddleSingularDualPlural
Firstgaḍayai gaḍayāvahai gaḍayāmahai
Secondgaḍayasva gaḍayethām gaḍayadhvam
Thirdgaḍayatām gaḍayetām gaḍayantām


PassiveSingularDualPlural
Firstgaḍyai gaḍyāvahai gaḍyāmahai
Secondgaḍyasva gaḍyethām gaḍyadhvam
Thirdgaḍyatām gaḍyetām gaḍyantām


Future

ActiveSingularDualPlural
Firstgaḍayiṣyāmi gaḍayiṣyāvaḥ gaḍayiṣyāmaḥ
Secondgaḍayiṣyasi gaḍayiṣyathaḥ gaḍayiṣyatha
Thirdgaḍayiṣyati gaḍayiṣyataḥ gaḍayiṣyanti


MiddleSingularDualPlural
Firstgaḍayiṣye gaḍayiṣyāvahe gaḍayiṣyāmahe
Secondgaḍayiṣyase gaḍayiṣyethe gaḍayiṣyadhve
Thirdgaḍayiṣyate gaḍayiṣyete gaḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgaḍayitāsmi gaḍayitāsvaḥ gaḍayitāsmaḥ
Secondgaḍayitāsi gaḍayitāsthaḥ gaḍayitāstha
Thirdgaḍayitā gaḍayitārau gaḍayitāraḥ

Participles

Past Passive Participle
gaḍita m. n. gaḍitā f.

Past Active Participle
gaḍitavat m. n. gaḍitavatī f.

Present Active Participle
gaḍayat m. n. gaḍayantī f.

Present Middle Participle
gaḍayamāna m. n. gaḍayamānā f.

Present Passive Participle
gaḍyamāna m. n. gaḍyamānā f.

Future Active Participle
gaḍayiṣyat m. n. gaḍayiṣyantī f.

Future Middle Participle
gaḍayiṣyamāṇa m. n. gaḍayiṣyamāṇā f.

Future Passive Participle
gaḍayitavya m. n. gaḍayitavyā f.

Future Passive Participle
gaḍya m. n. gaḍyā f.

Future Passive Participle
gaḍanīya m. n. gaḍanīyā f.

Indeclinable forms

Infinitive
gaḍayitum

Absolutive
gaḍayitvā

Absolutive
-gaḍayya

Periphrastic Perfect
gaḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria