Declension table of ?gaḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegaḍayiṣyamāṇaḥ gaḍayiṣyamāṇau gaḍayiṣyamāṇāḥ
Vocativegaḍayiṣyamāṇa gaḍayiṣyamāṇau gaḍayiṣyamāṇāḥ
Accusativegaḍayiṣyamāṇam gaḍayiṣyamāṇau gaḍayiṣyamāṇān
Instrumentalgaḍayiṣyamāṇena gaḍayiṣyamāṇābhyām gaḍayiṣyamāṇaiḥ gaḍayiṣyamāṇebhiḥ
Dativegaḍayiṣyamāṇāya gaḍayiṣyamāṇābhyām gaḍayiṣyamāṇebhyaḥ
Ablativegaḍayiṣyamāṇāt gaḍayiṣyamāṇābhyām gaḍayiṣyamāṇebhyaḥ
Genitivegaḍayiṣyamāṇasya gaḍayiṣyamāṇayoḥ gaḍayiṣyamāṇānām
Locativegaḍayiṣyamāṇe gaḍayiṣyamāṇayoḥ gaḍayiṣyamāṇeṣu

Compound gaḍayiṣyamāṇa -

Adverb -gaḍayiṣyamāṇam -gaḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria