Declension table of ?gaḍayitavya

Deva

MasculineSingularDualPlural
Nominativegaḍayitavyaḥ gaḍayitavyau gaḍayitavyāḥ
Vocativegaḍayitavya gaḍayitavyau gaḍayitavyāḥ
Accusativegaḍayitavyam gaḍayitavyau gaḍayitavyān
Instrumentalgaḍayitavyena gaḍayitavyābhyām gaḍayitavyaiḥ gaḍayitavyebhiḥ
Dativegaḍayitavyāya gaḍayitavyābhyām gaḍayitavyebhyaḥ
Ablativegaḍayitavyāt gaḍayitavyābhyām gaḍayitavyebhyaḥ
Genitivegaḍayitavyasya gaḍayitavyayoḥ gaḍayitavyānām
Locativegaḍayitavye gaḍayitavyayoḥ gaḍayitavyeṣu

Compound gaḍayitavya -

Adverb -gaḍayitavyam -gaḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria