Declension table of ?gaḍayantī

Deva

FeminineSingularDualPlural
Nominativegaḍayantī gaḍayantyau gaḍayantyaḥ
Vocativegaḍayanti gaḍayantyau gaḍayantyaḥ
Accusativegaḍayantīm gaḍayantyau gaḍayantīḥ
Instrumentalgaḍayantyā gaḍayantībhyām gaḍayantībhiḥ
Dativegaḍayantyai gaḍayantībhyām gaḍayantībhyaḥ
Ablativegaḍayantyāḥ gaḍayantībhyām gaḍayantībhyaḥ
Genitivegaḍayantyāḥ gaḍayantyoḥ gaḍayantīnām
Locativegaḍayantyām gaḍayantyoḥ gaḍayantīṣu

Compound gaḍayanti - gaḍayantī -

Adverb -gaḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria