तिङन्तावली ?गड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगडयति गडयतः गडयन्ति
मध्यमगडयसि गडयथः गडयथ
उत्तमगडयामि गडयावः गडयामः


आत्मनेपदेएकद्विबहु
प्रथमगडयते गडयेते गडयन्ते
मध्यमगडयसे गडयेथे गडयध्वे
उत्तमगडये गडयावहे गडयामहे


कर्मणिएकद्विबहु
प्रथमगड्यते गड्येते गड्यन्ते
मध्यमगड्यसे गड्येथे गड्यध्वे
उत्तमगड्ये गड्यावहे गड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगडयत् अगडयताम् अगडयन्
मध्यमअगडयः अगडयतम् अगडयत
उत्तमअगडयम् अगडयाव अगडयाम


आत्मनेपदेएकद्विबहु
प्रथमअगडयत अगडयेताम् अगडयन्त
मध्यमअगडयथाः अगडयेथाम् अगडयध्वम्
उत्तमअगडये अगडयावहि अगडयामहि


कर्मणिएकद्विबहु
प्रथमअगड्यत अगड्येताम् अगड्यन्त
मध्यमअगड्यथाः अगड्येथाम् अगड्यध्वम्
उत्तमअगड्ये अगड्यावहि अगड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगडयेत् गडयेताम् गडयेयुः
मध्यमगडयेः गडयेतम् गडयेत
उत्तमगडयेयम् गडयेव गडयेम


आत्मनेपदेएकद्विबहु
प्रथमगडयेत गडयेयाताम् गडयेरन्
मध्यमगडयेथाः गडयेयाथाम् गडयेध्वम्
उत्तमगडयेय गडयेवहि गडयेमहि


कर्मणिएकद्विबहु
प्रथमगड्येत गड्येयाताम् गड्येरन्
मध्यमगड्येथाः गड्येयाथाम् गड्येध्वम्
उत्तमगड्येय गड्येवहि गड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगडयतु गडयताम् गडयन्तु
मध्यमगडय गडयतम् गडयत
उत्तमगडयानि गडयाव गडयाम


आत्मनेपदेएकद्विबहु
प्रथमगडयताम् गडयेताम् गडयन्ताम्
मध्यमगडयस्व गडयेथाम् गडयध्वम्
उत्तमगडयै गडयावहै गडयामहै


कर्मणिएकद्विबहु
प्रथमगड्यताम् गड्येताम् गड्यन्ताम्
मध्यमगड्यस्व गड्येथाम् गड्यध्वम्
उत्तमगड्यै गड्यावहै गड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगडयिष्यति गडयिष्यतः गडयिष्यन्ति
मध्यमगडयिष्यसि गडयिष्यथः गडयिष्यथ
उत्तमगडयिष्यामि गडयिष्यावः गडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगडयिष्यते गडयिष्येते गडयिष्यन्ते
मध्यमगडयिष्यसे गडयिष्येथे गडयिष्यध्वे
उत्तमगडयिष्ये गडयिष्यावहे गडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगडयिता गडयितारौ गडयितारः
मध्यमगडयितासि गडयितास्थः गडयितास्थ
उत्तमगडयितास्मि गडयितास्वः गडयितास्मः

कृदन्त

क्त
गडित m. n. गडिता f.

क्तवतु
गडितवत् m. n. गडितवती f.

शतृ
गडयत् m. n. गडयन्ती f.

शानच्
गडयमान m. n. गडयमाना f.

शानच् कर्मणि
गड्यमान m. n. गड्यमाना f.

लुडादेश पर
गडयिष्यत् m. n. गडयिष्यन्ती f.

लुडादेश आत्म
गडयिष्यमाण m. n. गडयिष्यमाणा f.

तव्य
गडयितव्य m. n. गडयितव्या f.

यत्
गड्य m. n. गड्या f.

अनीयर्
गडनीय m. n. गडनीया f.

अव्यय

तुमुन्
गडयितुम्

क्त्वा
गडयित्वा

ल्यप्
॰गडय्य

लिट्
गडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria