Declension table of ?gaḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegaḍayiṣyamāṇā gaḍayiṣyamāṇe gaḍayiṣyamāṇāḥ
Vocativegaḍayiṣyamāṇe gaḍayiṣyamāṇe gaḍayiṣyamāṇāḥ
Accusativegaḍayiṣyamāṇām gaḍayiṣyamāṇe gaḍayiṣyamāṇāḥ
Instrumentalgaḍayiṣyamāṇayā gaḍayiṣyamāṇābhyām gaḍayiṣyamāṇābhiḥ
Dativegaḍayiṣyamāṇāyai gaḍayiṣyamāṇābhyām gaḍayiṣyamāṇābhyaḥ
Ablativegaḍayiṣyamāṇāyāḥ gaḍayiṣyamāṇābhyām gaḍayiṣyamāṇābhyaḥ
Genitivegaḍayiṣyamāṇāyāḥ gaḍayiṣyamāṇayoḥ gaḍayiṣyamāṇānām
Locativegaḍayiṣyamāṇāyām gaḍayiṣyamāṇayoḥ gaḍayiṣyamāṇāsu

Adverb -gaḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria