Declension table of ?gaḍitavat

Deva

MasculineSingularDualPlural
Nominativegaḍitavān gaḍitavantau gaḍitavantaḥ
Vocativegaḍitavan gaḍitavantau gaḍitavantaḥ
Accusativegaḍitavantam gaḍitavantau gaḍitavataḥ
Instrumentalgaḍitavatā gaḍitavadbhyām gaḍitavadbhiḥ
Dativegaḍitavate gaḍitavadbhyām gaḍitavadbhyaḥ
Ablativegaḍitavataḥ gaḍitavadbhyām gaḍitavadbhyaḥ
Genitivegaḍitavataḥ gaḍitavatoḥ gaḍitavatām
Locativegaḍitavati gaḍitavatoḥ gaḍitavatsu

Compound gaḍitavat -

Adverb -gaḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria