Declension table of ?gaḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegaḍayiṣyantī gaḍayiṣyantyau gaḍayiṣyantyaḥ
Vocativegaḍayiṣyanti gaḍayiṣyantyau gaḍayiṣyantyaḥ
Accusativegaḍayiṣyantīm gaḍayiṣyantyau gaḍayiṣyantīḥ
Instrumentalgaḍayiṣyantyā gaḍayiṣyantībhyām gaḍayiṣyantībhiḥ
Dativegaḍayiṣyantyai gaḍayiṣyantībhyām gaḍayiṣyantībhyaḥ
Ablativegaḍayiṣyantyāḥ gaḍayiṣyantībhyām gaḍayiṣyantībhyaḥ
Genitivegaḍayiṣyantyāḥ gaḍayiṣyantyoḥ gaḍayiṣyantīnām
Locativegaḍayiṣyantyām gaḍayiṣyantyoḥ gaḍayiṣyantīṣu

Compound gaḍayiṣyanti - gaḍayiṣyantī -

Adverb -gaḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria