Declension table of ?gaḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativegaḍayiṣyan gaḍayiṣyantau gaḍayiṣyantaḥ
Vocativegaḍayiṣyan gaḍayiṣyantau gaḍayiṣyantaḥ
Accusativegaḍayiṣyantam gaḍayiṣyantau gaḍayiṣyataḥ
Instrumentalgaḍayiṣyatā gaḍayiṣyadbhyām gaḍayiṣyadbhiḥ
Dativegaḍayiṣyate gaḍayiṣyadbhyām gaḍayiṣyadbhyaḥ
Ablativegaḍayiṣyataḥ gaḍayiṣyadbhyām gaḍayiṣyadbhyaḥ
Genitivegaḍayiṣyataḥ gaḍayiṣyatoḥ gaḍayiṣyatām
Locativegaḍayiṣyati gaḍayiṣyatoḥ gaḍayiṣyatsu

Compound gaḍayiṣyat -

Adverb -gaḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria