Declension table of ?gaḍitā

Deva

FeminineSingularDualPlural
Nominativegaḍitā gaḍite gaḍitāḥ
Vocativegaḍite gaḍite gaḍitāḥ
Accusativegaḍitām gaḍite gaḍitāḥ
Instrumentalgaḍitayā gaḍitābhyām gaḍitābhiḥ
Dativegaḍitāyai gaḍitābhyām gaḍitābhyaḥ
Ablativegaḍitāyāḥ gaḍitābhyām gaḍitābhyaḥ
Genitivegaḍitāyāḥ gaḍitayoḥ gaḍitānām
Locativegaḍitāyām gaḍitayoḥ gaḍitāsu

Adverb -gaḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria