Declension table of ?gaḍayat

Deva

MasculineSingularDualPlural
Nominativegaḍayan gaḍayantau gaḍayantaḥ
Vocativegaḍayan gaḍayantau gaḍayantaḥ
Accusativegaḍayantam gaḍayantau gaḍayataḥ
Instrumentalgaḍayatā gaḍayadbhyām gaḍayadbhiḥ
Dativegaḍayate gaḍayadbhyām gaḍayadbhyaḥ
Ablativegaḍayataḥ gaḍayadbhyām gaḍayadbhyaḥ
Genitivegaḍayataḥ gaḍayatoḥ gaḍayatām
Locativegaḍayati gaḍayatoḥ gaḍayatsu

Compound gaḍayat -

Adverb -gaḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria