Declension table of ?gaḍita

Deva

MasculineSingularDualPlural
Nominativegaḍitaḥ gaḍitau gaḍitāḥ
Vocativegaḍita gaḍitau gaḍitāḥ
Accusativegaḍitam gaḍitau gaḍitān
Instrumentalgaḍitena gaḍitābhyām gaḍitaiḥ gaḍitebhiḥ
Dativegaḍitāya gaḍitābhyām gaḍitebhyaḥ
Ablativegaḍitāt gaḍitābhyām gaḍitebhyaḥ
Genitivegaḍitasya gaḍitayoḥ gaḍitānām
Locativegaḍite gaḍitayoḥ gaḍiteṣu

Compound gaḍita -

Adverb -gaḍitam -gaḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria