Declension table of ?gaḍya

Deva

MasculineSingularDualPlural
Nominativegaḍyaḥ gaḍyau gaḍyāḥ
Vocativegaḍya gaḍyau gaḍyāḥ
Accusativegaḍyam gaḍyau gaḍyān
Instrumentalgaḍyena gaḍyābhyām gaḍyaiḥ gaḍyebhiḥ
Dativegaḍyāya gaḍyābhyām gaḍyebhyaḥ
Ablativegaḍyāt gaḍyābhyām gaḍyebhyaḥ
Genitivegaḍyasya gaḍyayoḥ gaḍyānām
Locativegaḍye gaḍyayoḥ gaḍyeṣu

Compound gaḍya -

Adverb -gaḍyam -gaḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria