Conjugation tables of ?dai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāyāmi dāyāvaḥ dāyāmaḥ
Seconddāyasi dāyathaḥ dāyatha
Thirddāyati dāyataḥ dāyanti


MiddleSingularDualPlural
Firstdāye dāyāvahe dāyāmahe
Seconddāyase dāyethe dāyadhve
Thirddāyate dāyete dāyante


PassiveSingularDualPlural
Firstdīye dīyāvahe dīyāmahe
Seconddīyase dīyethe dīyadhve
Thirddīyate dīyete dīyante


Imperfect

ActiveSingularDualPlural
Firstadāyam adāyāva adāyāma
Secondadāyaḥ adāyatam adāyata
Thirdadāyat adāyatām adāyan


MiddleSingularDualPlural
Firstadāye adāyāvahi adāyāmahi
Secondadāyathāḥ adāyethām adāyadhvam
Thirdadāyata adāyetām adāyanta


PassiveSingularDualPlural
Firstadīye adīyāvahi adīyāmahi
Secondadīyathāḥ adīyethām adīyadhvam
Thirdadīyata adīyetām adīyanta


Optative

ActiveSingularDualPlural
Firstdāyeyam dāyeva dāyema
Seconddāyeḥ dāyetam dāyeta
Thirddāyet dāyetām dāyeyuḥ


MiddleSingularDualPlural
Firstdāyeya dāyevahi dāyemahi
Seconddāyethāḥ dāyeyāthām dāyedhvam
Thirddāyeta dāyeyātām dāyeran


PassiveSingularDualPlural
Firstdīyeya dīyevahi dīyemahi
Seconddīyethāḥ dīyeyāthām dīyedhvam
Thirddīyeta dīyeyātām dīyeran


Imperative

ActiveSingularDualPlural
Firstdāyāni dāyāva dāyāma
Seconddāya dāyatam dāyata
Thirddāyatu dāyatām dāyantu


MiddleSingularDualPlural
Firstdāyai dāyāvahai dāyāmahai
Seconddāyasva dāyethām dāyadhvam
Thirddāyatām dāyetām dāyantām


PassiveSingularDualPlural
Firstdīyai dīyāvahai dīyāmahai
Seconddīyasva dīyethām dīyadhvam
Thirddīyatām dīyetām dīyantām


Future

ActiveSingularDualPlural
Firstdaiṣyāmi daiṣyāvaḥ daiṣyāmaḥ
Seconddaiṣyasi daiṣyathaḥ daiṣyatha
Thirddaiṣyati daiṣyataḥ daiṣyanti


MiddleSingularDualPlural
Firstdaiṣye daiṣyāvahe daiṣyāmahe
Seconddaiṣyase daiṣyethe daiṣyadhve
Thirddaiṣyate daiṣyete daiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdātāsmi dātāsvaḥ dātāsmaḥ
Seconddātāsi dātāsthaḥ dātāstha
Thirddātā dātārau dātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadau dadiva dadima
Seconddaditha dadātha dadathuḥ dada
Thirddadau dadatuḥ daduḥ


MiddleSingularDualPlural
Firstdade dadivahe dadimahe
Seconddadiṣe dadāthe dadidhve
Thirddade dadāte dadire


Benedictive

ActiveSingularDualPlural
Firstdīyāsam dīyāsva dīyāsma
Seconddīyāḥ dīyāstam dīyāsta
Thirddīyāt dīyāstām dīyāsuḥ

Participles

Past Passive Participle
dīta m. n. dītā f.

Past Active Participle
dītavat m. n. dītavatī f.

Present Active Participle
dāyat m. n. dāyantī f.

Present Middle Participle
dāyamāna m. n. dāyamānā f.

Present Passive Participle
dīyamāna m. n. dīyamānā f.

Future Active Participle
daiṣyat m. n. daiṣyantī f.

Future Middle Participle
daiṣyamāṇa m. n. daiṣyamāṇā f.

Future Passive Participle
dātavya m. n. dātavyā f.

Future Passive Participle
deya m. n. deyā f.

Future Passive Participle
dāyanīya m. n. dāyanīyā f.

Perfect Active Participle
dadivas m. n. daduṣī f.

Perfect Middle Participle
dadāna m. n. dadānā f.

Indeclinable forms

Infinitive
dātum

Absolutive
dītvā

Absolutive
-dīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria