Declension table of ?dāyamāna

Deva

NeuterSingularDualPlural
Nominativedāyamānam dāyamāne dāyamānāni
Vocativedāyamāna dāyamāne dāyamānāni
Accusativedāyamānam dāyamāne dāyamānāni
Instrumentaldāyamānena dāyamānābhyām dāyamānaiḥ
Dativedāyamānāya dāyamānābhyām dāyamānebhyaḥ
Ablativedāyamānāt dāyamānābhyām dāyamānebhyaḥ
Genitivedāyamānasya dāyamānayoḥ dāyamānānām
Locativedāyamāne dāyamānayoḥ dāyamāneṣu

Compound dāyamāna -

Adverb -dāyamānam -dāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria