Declension table of ?dātavyā

Deva

FeminineSingularDualPlural
Nominativedātavyā dātavye dātavyāḥ
Vocativedātavye dātavye dātavyāḥ
Accusativedātavyām dātavye dātavyāḥ
Instrumentaldātavyayā dātavyābhyām dātavyābhiḥ
Dativedātavyāyai dātavyābhyām dātavyābhyaḥ
Ablativedātavyāyāḥ dātavyābhyām dātavyābhyaḥ
Genitivedātavyāyāḥ dātavyayoḥ dātavyānām
Locativedātavyāyām dātavyayoḥ dātavyāsu

Adverb -dātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria