Declension table of ?daiṣyantī

Deva

FeminineSingularDualPlural
Nominativedaiṣyantī daiṣyantyau daiṣyantyaḥ
Vocativedaiṣyanti daiṣyantyau daiṣyantyaḥ
Accusativedaiṣyantīm daiṣyantyau daiṣyantīḥ
Instrumentaldaiṣyantyā daiṣyantībhyām daiṣyantībhiḥ
Dativedaiṣyantyai daiṣyantībhyām daiṣyantībhyaḥ
Ablativedaiṣyantyāḥ daiṣyantībhyām daiṣyantībhyaḥ
Genitivedaiṣyantyāḥ daiṣyantyoḥ daiṣyantīnām
Locativedaiṣyantyām daiṣyantyoḥ daiṣyantīṣu

Compound daiṣyanti - daiṣyantī -

Adverb -daiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria