Declension table of ?dāyat

Deva

MasculineSingularDualPlural
Nominativedāyan dāyantau dāyantaḥ
Vocativedāyan dāyantau dāyantaḥ
Accusativedāyantam dāyantau dāyataḥ
Instrumentaldāyatā dāyadbhyām dāyadbhiḥ
Dativedāyate dāyadbhyām dāyadbhyaḥ
Ablativedāyataḥ dāyadbhyām dāyadbhyaḥ
Genitivedāyataḥ dāyatoḥ dāyatām
Locativedāyati dāyatoḥ dāyatsu

Compound dāyat -

Adverb -dāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria