Declension table of ?daiṣyat

Deva

NeuterSingularDualPlural
Nominativedaiṣyat daiṣyantī daiṣyatī daiṣyanti
Vocativedaiṣyat daiṣyantī daiṣyatī daiṣyanti
Accusativedaiṣyat daiṣyantī daiṣyatī daiṣyanti
Instrumentaldaiṣyatā daiṣyadbhyām daiṣyadbhiḥ
Dativedaiṣyate daiṣyadbhyām daiṣyadbhyaḥ
Ablativedaiṣyataḥ daiṣyadbhyām daiṣyadbhyaḥ
Genitivedaiṣyataḥ daiṣyatoḥ daiṣyatām
Locativedaiṣyati daiṣyatoḥ daiṣyatsu

Adverb -daiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria