Declension table of ?daduṣī

Deva

FeminineSingularDualPlural
Nominativedaduṣī daduṣyau daduṣyaḥ
Vocativedaduṣi daduṣyau daduṣyaḥ
Accusativedaduṣīm daduṣyau daduṣīḥ
Instrumentaldaduṣyā daduṣībhyām daduṣībhiḥ
Dativedaduṣyai daduṣībhyām daduṣībhyaḥ
Ablativedaduṣyāḥ daduṣībhyām daduṣībhyaḥ
Genitivedaduṣyāḥ daduṣyoḥ daduṣīṇām
Locativedaduṣyām daduṣyoḥ daduṣīṣu

Compound daduṣi - daduṣī -

Adverb -daduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria