Declension table of ?daiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedaiṣyamāṇā daiṣyamāṇe daiṣyamāṇāḥ
Vocativedaiṣyamāṇe daiṣyamāṇe daiṣyamāṇāḥ
Accusativedaiṣyamāṇām daiṣyamāṇe daiṣyamāṇāḥ
Instrumentaldaiṣyamāṇayā daiṣyamāṇābhyām daiṣyamāṇābhiḥ
Dativedaiṣyamāṇāyai daiṣyamāṇābhyām daiṣyamāṇābhyaḥ
Ablativedaiṣyamāṇāyāḥ daiṣyamāṇābhyām daiṣyamāṇābhyaḥ
Genitivedaiṣyamāṇāyāḥ daiṣyamāṇayoḥ daiṣyamāṇānām
Locativedaiṣyamāṇāyām daiṣyamāṇayoḥ daiṣyamāṇāsu

Adverb -daiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria