Declension table of ?dadāna

Deva

MasculineSingularDualPlural
Nominativedadānaḥ dadānau dadānāḥ
Vocativedadāna dadānau dadānāḥ
Accusativedadānam dadānau dadānān
Instrumentaldadānena dadānābhyām dadānaiḥ dadānebhiḥ
Dativedadānāya dadānābhyām dadānebhyaḥ
Ablativedadānāt dadānābhyām dadānebhyaḥ
Genitivedadānasya dadānayoḥ dadānānām
Locativedadāne dadānayoḥ dadāneṣu

Compound dadāna -

Adverb -dadānam -dadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria