Declension table of ?daiṣyat

Deva

MasculineSingularDualPlural
Nominativedaiṣyan daiṣyantau daiṣyantaḥ
Vocativedaiṣyan daiṣyantau daiṣyantaḥ
Accusativedaiṣyantam daiṣyantau daiṣyataḥ
Instrumentaldaiṣyatā daiṣyadbhyām daiṣyadbhiḥ
Dativedaiṣyate daiṣyadbhyām daiṣyadbhyaḥ
Ablativedaiṣyataḥ daiṣyadbhyām daiṣyadbhyaḥ
Genitivedaiṣyataḥ daiṣyatoḥ daiṣyatām
Locativedaiṣyati daiṣyatoḥ daiṣyatsu

Compound daiṣyat -

Adverb -daiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria