Declension table of ?daiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedaiṣyamāṇaḥ daiṣyamāṇau daiṣyamāṇāḥ
Vocativedaiṣyamāṇa daiṣyamāṇau daiṣyamāṇāḥ
Accusativedaiṣyamāṇam daiṣyamāṇau daiṣyamāṇān
Instrumentaldaiṣyamāṇena daiṣyamāṇābhyām daiṣyamāṇaiḥ daiṣyamāṇebhiḥ
Dativedaiṣyamāṇāya daiṣyamāṇābhyām daiṣyamāṇebhyaḥ
Ablativedaiṣyamāṇāt daiṣyamāṇābhyām daiṣyamāṇebhyaḥ
Genitivedaiṣyamāṇasya daiṣyamāṇayoḥ daiṣyamāṇānām
Locativedaiṣyamāṇe daiṣyamāṇayoḥ daiṣyamāṇeṣu

Compound daiṣyamāṇa -

Adverb -daiṣyamāṇam -daiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria