Declension table of dātavya

Deva

MasculineSingularDualPlural
Nominativedātavyaḥ dātavyau dātavyāḥ
Vocativedātavya dātavyau dātavyāḥ
Accusativedātavyam dātavyau dātavyān
Instrumentaldātavyena dātavyābhyām dātavyaiḥ dātavyebhiḥ
Dativedātavyāya dātavyābhyām dātavyebhyaḥ
Ablativedātavyāt dātavyābhyām dātavyebhyaḥ
Genitivedātavyasya dātavyayoḥ dātavyānām
Locativedātavye dātavyayoḥ dātavyeṣu

Compound dātavya -

Adverb -dātavyam -dātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria