Declension table of ?dāyamāna

Deva

MasculineSingularDualPlural
Nominativedāyamānaḥ dāyamānau dāyamānāḥ
Vocativedāyamāna dāyamānau dāyamānāḥ
Accusativedāyamānam dāyamānau dāyamānān
Instrumentaldāyamānena dāyamānābhyām dāyamānaiḥ dāyamānebhiḥ
Dativedāyamānāya dāyamānābhyām dāyamānebhyaḥ
Ablativedāyamānāt dāyamānābhyām dāyamānebhyaḥ
Genitivedāyamānasya dāyamānayoḥ dāyamānānām
Locativedāyamāne dāyamānayoḥ dāyamāneṣu

Compound dāyamāna -

Adverb -dāyamānam -dāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria