Conjugation tables of ?daṅgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdaṅghāmi daṅghāvaḥ daṅghāmaḥ
Seconddaṅghasi daṅghathaḥ daṅghatha
Thirddaṅghati daṅghataḥ daṅghanti


MiddleSingularDualPlural
Firstdaṅghe daṅghāvahe daṅghāmahe
Seconddaṅghase daṅghethe daṅghadhve
Thirddaṅghate daṅghete daṅghante


PassiveSingularDualPlural
Firstdaṅghye daṅghyāvahe daṅghyāmahe
Seconddaṅghyase daṅghyethe daṅghyadhve
Thirddaṅghyate daṅghyete daṅghyante


Imperfect

ActiveSingularDualPlural
Firstadaṅgham adaṅghāva adaṅghāma
Secondadaṅghaḥ adaṅghatam adaṅghata
Thirdadaṅghat adaṅghatām adaṅghan


MiddleSingularDualPlural
Firstadaṅghe adaṅghāvahi adaṅghāmahi
Secondadaṅghathāḥ adaṅghethām adaṅghadhvam
Thirdadaṅghata adaṅghetām adaṅghanta


PassiveSingularDualPlural
Firstadaṅghye adaṅghyāvahi adaṅghyāmahi
Secondadaṅghyathāḥ adaṅghyethām adaṅghyadhvam
Thirdadaṅghyata adaṅghyetām adaṅghyanta


Optative

ActiveSingularDualPlural
Firstdaṅgheyam daṅgheva daṅghema
Seconddaṅgheḥ daṅghetam daṅgheta
Thirddaṅghet daṅghetām daṅgheyuḥ


MiddleSingularDualPlural
Firstdaṅgheya daṅghevahi daṅghemahi
Seconddaṅghethāḥ daṅgheyāthām daṅghedhvam
Thirddaṅgheta daṅgheyātām daṅgheran


PassiveSingularDualPlural
Firstdaṅghyeya daṅghyevahi daṅghyemahi
Seconddaṅghyethāḥ daṅghyeyāthām daṅghyedhvam
Thirddaṅghyeta daṅghyeyātām daṅghyeran


Imperative

ActiveSingularDualPlural
Firstdaṅghāni daṅghāva daṅghāma
Seconddaṅgha daṅghatam daṅghata
Thirddaṅghatu daṅghatām daṅghantu


MiddleSingularDualPlural
Firstdaṅghai daṅghāvahai daṅghāmahai
Seconddaṅghasva daṅghethām daṅghadhvam
Thirddaṅghatām daṅghetām daṅghantām


PassiveSingularDualPlural
Firstdaṅghyai daṅghyāvahai daṅghyāmahai
Seconddaṅghyasva daṅghyethām daṅghyadhvam
Thirddaṅghyatām daṅghyetām daṅghyantām


Future

ActiveSingularDualPlural
Firstdaṅghiṣyāmi daṅghiṣyāvaḥ daṅghiṣyāmaḥ
Seconddaṅghiṣyasi daṅghiṣyathaḥ daṅghiṣyatha
Thirddaṅghiṣyati daṅghiṣyataḥ daṅghiṣyanti


MiddleSingularDualPlural
Firstdaṅghiṣye daṅghiṣyāvahe daṅghiṣyāmahe
Seconddaṅghiṣyase daṅghiṣyethe daṅghiṣyadhve
Thirddaṅghiṣyate daṅghiṣyete daṅghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdaṅghitāsmi daṅghitāsvaḥ daṅghitāsmaḥ
Seconddaṅghitāsi daṅghitāsthaḥ daṅghitāstha
Thirddaṅghitā daṅghitārau daṅghitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadaṅgha dadaṅghiva dadaṅghima
Seconddadaṅghitha dadaṅghathuḥ dadaṅgha
Thirddadaṅgha dadaṅghatuḥ dadaṅghuḥ


MiddleSingularDualPlural
Firstdadaṅghe dadaṅghivahe dadaṅghimahe
Seconddadaṅghiṣe dadaṅghāthe dadaṅghidhve
Thirddadaṅghe dadaṅghāte dadaṅghire


Benedictive

ActiveSingularDualPlural
Firstdaṅghyāsam daṅghyāsva daṅghyāsma
Seconddaṅghyāḥ daṅghyāstam daṅghyāsta
Thirddaṅghyāt daṅghyāstām daṅghyāsuḥ

Participles

Past Passive Participle
daṅghita m. n. daṅghitā f.

Past Active Participle
daṅghitavat m. n. daṅghitavatī f.

Present Active Participle
daṅghat m. n. daṅghantī f.

Present Middle Participle
daṅghamāna m. n. daṅghamānā f.

Present Passive Participle
daṅghyamāna m. n. daṅghyamānā f.

Future Active Participle
daṅghiṣyat m. n. daṅghiṣyantī f.

Future Middle Participle
daṅghiṣyamāṇa m. n. daṅghiṣyamāṇā f.

Future Passive Participle
daṅghitavya m. n. daṅghitavyā f.

Future Passive Participle
daṅghya m. n. daṅghyā f.

Future Passive Participle
daṅghanīya m. n. daṅghanīyā f.

Perfect Active Participle
dadaṅghvas m. n. dadaṅghuṣī f.

Perfect Middle Participle
dadaṅghāna m. n. dadaṅghānā f.

Indeclinable forms

Infinitive
daṅghitum

Absolutive
daṅghitvā

Absolutive
-daṅghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria