Declension table of ?daṅghitavat

Deva

NeuterSingularDualPlural
Nominativedaṅghitavat daṅghitavantī daṅghitavatī daṅghitavanti
Vocativedaṅghitavat daṅghitavantī daṅghitavatī daṅghitavanti
Accusativedaṅghitavat daṅghitavantī daṅghitavatī daṅghitavanti
Instrumentaldaṅghitavatā daṅghitavadbhyām daṅghitavadbhiḥ
Dativedaṅghitavate daṅghitavadbhyām daṅghitavadbhyaḥ
Ablativedaṅghitavataḥ daṅghitavadbhyām daṅghitavadbhyaḥ
Genitivedaṅghitavataḥ daṅghitavatoḥ daṅghitavatām
Locativedaṅghitavati daṅghitavatoḥ daṅghitavatsu

Adverb -daṅghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria