Declension table of ?daṅghyā

Deva

FeminineSingularDualPlural
Nominativedaṅghyā daṅghye daṅghyāḥ
Vocativedaṅghye daṅghye daṅghyāḥ
Accusativedaṅghyām daṅghye daṅghyāḥ
Instrumentaldaṅghyayā daṅghyābhyām daṅghyābhiḥ
Dativedaṅghyāyai daṅghyābhyām daṅghyābhyaḥ
Ablativedaṅghyāyāḥ daṅghyābhyām daṅghyābhyaḥ
Genitivedaṅghyāyāḥ daṅghyayoḥ daṅghyānām
Locativedaṅghyāyām daṅghyayoḥ daṅghyāsu

Adverb -daṅghyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria