Declension table of ?daṅghita

Deva

NeuterSingularDualPlural
Nominativedaṅghitam daṅghite daṅghitāni
Vocativedaṅghita daṅghite daṅghitāni
Accusativedaṅghitam daṅghite daṅghitāni
Instrumentaldaṅghitena daṅghitābhyām daṅghitaiḥ
Dativedaṅghitāya daṅghitābhyām daṅghitebhyaḥ
Ablativedaṅghitāt daṅghitābhyām daṅghitebhyaḥ
Genitivedaṅghitasya daṅghitayoḥ daṅghitānām
Locativedaṅghite daṅghitayoḥ daṅghiteṣu

Compound daṅghita -

Adverb -daṅghitam -daṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria